अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद्वि॒द्युतो॒ ज्योति॑ष॒स्परि॑। स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठवाता॑त् । जा॒त: । अ॒न्तरि॑क्षात् । वि॒ऽद्युत॑: । ज्योति॑ष: । परि॑ । स: । न॒: । हि॒र॒ण्य॒ऽजा: । श॒ङ्ख: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.१॥
स्वर रहित मन्त्र
वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि। स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥
स्वर रहित पद पाठवातात् । जात: । अन्तरिक्षात् । विऽद्युत: । ज्योतिष: । परि । स: । न: । हिरण्यऽजा: । शङ्ख: । कृशन: । पातु । अंहस: ॥१०.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 1
विषय - शंख के दृष्टान्त से आत्मा का वर्णन।
भावार्थ -
शंख के दृष्टान्त से आत्मा का वर्णन करते हैं। (याता जातः) प्राणवायु से शरीर में प्रकट हुआ, (अन्तरिक्षात् जातः), अन्तरिक्ष = हृदयाकाश में प्रकट, (विद्युतः ज्योतिषः परि) विद्युत् की ज्योति के स्वरूप में योगाभ्यास द्वारा साक्षात् किया गया, वह (कृशनः) मुक्ता के समान अति सूक्ष्म, उज्ज्वल, सब दुःखों का विनाशक, (हिरण्यजाः) अभिरम्य, सब से रमण करने योग्य अपने आत्मारूप में प्रकट हुआ (शंखः) कल्याण मार्ग को स्वयं खोजने और प्राप्त करने वाला हमारा आत्मा ही (नः) हमें (अंहसः) पापों से (पातु) बचावे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। शंखमणिशुक्तयो देवताः। १-५ अनुष्टुभः, ६ पथ्यापंक्तिः, ७ पचपदा परानुष्टुप् शक्वरी । सप्तर्चं सूक्तम्।
इस भाष्य को एडिट करें