अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 10
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
यदि॒ वासि॑ त्रैककु॒दं यदि॑ यामु॒नमु॒च्यसे॑। उ॒भे ते॑ भ॒द्रे नाम्नी॒ ताभ्यां॑ नः पाह्याञ्जन ॥
स्वर सहित पद पाठयदि॑ । वा॒ । असि॑ । त्रै॒क॒कु॒दम् । यदि॑ । या॒मु॒नम् । उ॒च्यसे॑ । उ॒भे इति॑ । ते॒ । भ॒द्रे इति॑ । नाम्नी॒ इति॑ । ताभ्या॑म् । न॒: । पा॒हि॒ । आ॒ऽअ॒ञ्ज॒न॒ ॥९.१०॥
स्वर रहित मन्त्र
यदि वासि त्रैककुदं यदि यामुनमुच्यसे। उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥
स्वर रहित पद पाठयदि । वा । असि । त्रैककुदम् । यदि । यामुनम् । उच्यसे । उभे इति । ते । भद्रे इति । नाम्नी इति । ताभ्याम् । न: । पाहि । आऽअञ्जन ॥९.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 10
विषय - अञ्जन के दृष्टान्त से ज्ञान का वर्णन।
भावार्थ -
हे ज्ञानाञ्जन ! (यदि वा त्रैककुदम् असि) चाहे तेरा नाम ‘त्रैककुद’ अर्थात् तीनों वेदों से उत्पन्न ज्ञान रूप है। (यदि वा यामुनम् उच्यसे) और चाहे तू ‘यामुन’ यम, नियम साधना से योगजरूप में उत्पन्न होकर ‘यामुन’ कहाता है। (ते) तेरे (उभे) वे दोनों (भद्रे) कल्याण और सुखकर उत्तम (नाम्नी) स्वरूप हैं, (ताभ्यां) उन दोनों से (नः) हमें (पाहि) पालन कर। यहाँ लोक में प्रसिद्ध दो प्रकार के भञ्जनों का भी उपदेश कर दिया।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भगुर्ऋषिः। त्रैककुदमञ्जनं देवता। १, ४-१० अनुष्टुभः। कुम्मती। ३ पथ्यापंक्तिः। दशर्चं सूक्तम्।
इस भाष्य को एडिट करें