अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 5
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम्। नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ॥
स्वर सहित पद पाठन । ए॒न॒म् । प्र । आ॒प्नो॒ति॒ । श॒पथ॑: । न । कृ॒त्या । न । अ॒भिऽशोच॑नम् । न । ए॒न॒म् । विऽस्क॑न्धम् । अ॒श्नु॒ते॒ । य: । त्वा॒ । बिभ॑र्ति । आ॒ऽअ॒ञ्ज॒न॒ ॥९.५॥
स्वर रहित मन्त्र
नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम्। नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥
स्वर रहित पद पाठन । एनम् । प्र । आप्नोति । शपथ: । न । कृत्या । न । अभिऽशोचनम् । न । एनम् । विऽस्कन्धम् । अश्नुते । य: । त्वा । बिभर्ति । आऽअञ्जन ॥९.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 5
विषय - अञ्जन के दृष्टान्त से ज्ञान का वर्णन।
भावार्थ -
हे ज्ञानाञ्जन ! प्रकाशस्वरूप ! (यः त्वा विभर्त्ति) जो तुझे धारण करता है (एनं शपथः न प्राप्नोति) उसको किसी का दुर्वचन भी नहीं लगता। (न कृत्या) उसको किसी की बुरी चाल भी नहीं सताती। (न अभि-शोचनम्) उसको किसी का कोसना भी नहीं लगता। (एनं वि-स्कन्धं न अश्नुते) उसको किसी का षड्यन्त्र या सेनाबल भी पीड़ा नहीं देता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भगुर्ऋषिः। त्रैककुदमञ्जनं देवता। १, ४-१० अनुष्टुभः। कुम्मती। ३ पथ्यापंक्तिः। दशर्चं सूक्तम्।
इस भाष्य को एडिट करें