अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॑ वञ्चति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्। द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद्वे॑द॒ वरु॑णस्तृ॒तीयः॑ ॥
स्वर सहित पद पाठय: । तिष्ठ॑ति । चर॑ति । य: । च॒ । वञ्च॑ति । य: । नि॒ऽलाय॑म् । चर॑ति । य: । प्र॒ऽङ्क॑म् । द्वौ । स॒म्ऽनि॒षद्य॑ । यत् । म॒न्त्रय॑ते॒ । इति॑ । राजा॑ । तत् । वे॒द॒ । वरु॑ण: । तृ॒तीय॑: ॥१६.२॥
स्वर रहित मन्त्र
यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम्। द्वौ संनिषद्य यन्मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥
स्वर रहित पद पाठय: । तिष्ठति । चरति । य: । च । वञ्चति । य: । निऽलायम् । चरति । य: । प्रऽङ्कम् । द्वौ । सम्ऽनिषद्य । यत् । मन्त्रयते । इति । राजा । तत् । वेद । वरुण: । तृतीय: ॥१६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 2
विषय - राजा और ईश्वर का शासन।
भावार्थ -
वरुण राजा की गुप्त विज्ञता और सर्व व्यापकता को दर्शाते हैं। (यः) जो (तिष्ठति) खड़ा हैं, (यः चरति) और जो चलता है, (यः च वञ्चति) और जो दूसरे को ठगता है, (यः निलायं चरति) जो छुप २ कर कहीं जाता है, (यः प्रतङ्कं चरति) जो दूसरे को भारी पीड़ा देने आदि अत्याचारों को करता है, और (यत्) जो कुछ (द्वौ) दो पुरुष भी (संनिषद्य) एक साथ मिल कर, बैठकर (मन्त्रयेते) गुप्त विचार करते हैं, (राजा वरुणः) सब का शासक वरुण अर्थात् परमात्मा (तृतीयः) उन दोनों के साथ तीसरा होकर (वेद) उनकी गुप्त बातों को जानता है। राजा भी अपने गुप्तचर विभाग को ऐसा ही स्थापित करे कि प्रजा और शत्रु के कार्यों को भलीभाँति जाने।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। सत्यानृतान्वीक्षणसूक्तम्। वरुणो देवता। १ अनुष्टुप्, ५ भुरिक्। ७ जगती। ८ त्रिपदामहाबृहती। ९ विराट् नाम त्रिपाद् गायत्री, २, ४, ६ त्रिष्टुभः। नवर्चं सूक्तम्।
इस भाष्य को एडिट करें