अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 3
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
अ॑सन्ता॒पे सु॒तप॑सौ हुवे॒ऽहमु॒र्वी ग॑म्भी॒रे क॒विभि॑र्नम॒स्ये॑। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठअ॒सं॒ता॒पे इत्य॑स॒म्ऽता॒पे । सु॒ऽतप॑सौ । हु॒वे॒ । अ॒हम् । उ॒र्वी इति॑ । ग॒म्भी॒रे इति॑ । क॒विऽभि॑: । न॒म॒स्ये॒३॑ इति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.३॥
स्वर रहित मन्त्र
असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठअसंतापे इत्यसम्ऽतापे । सुऽतपसौ । हुवे । अहम् । उर्वी इति । गम्भीरे इति । कविऽभि: । नमस्ये३ इति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 3
विषय - पापमोचन की प्रार्थना।
भावार्थ -
(द्यावापृथिवी) हे पितृशक्ति और मातृशक्ति ! तुम दोनों (असम्-तापे) संताप न देने वाली हो, (सु-तपसौ) उत्तम तप से प्राप्त होने योग्य (उर्वी) विशाल (गम्भीरे) गम्भीर और (कविभिः) विद्वानों क्रान्त-दर्शी तत्वज्ञानियों द्वारा (नमस्ये) नमस्कार के योग्य हो। (मे स्योने भवतम्) तुम दोनों मेरे लिये सुखकारी हो (ते नः अंहसः मुञ्चतम्) तुम वे दोनों हमें पाप से मुक्त करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मृगार ऋषिः। तृतीयं मृगारसूक्तम्। १ पुरोष्टिजगती। शक्वरगर्भातिमध्येज्योतिः । २-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें