अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 3
पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपय॑: । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒: । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑: । न॒: । स्यो॒ना: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.३॥
स्वर रहित मन्त्र
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपय: । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवय: । ये । इन्वथ । शग्मा । भवन्तु । मरुत: । न: । स्योना: । ते । न: । मुञ्चन्तु । अंहस: ॥२७.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 3
विषय - पापमोचन की प्रार्थना।
भावार्थ -
वे आप (मरुतः) विद्वद्गण या रक्षकजन (शग्माः) शक्तिमान् होकर (नः) हमारे लिये (स्योनाः) सुखकारी हों, जो (धेनूनां) गौओं के (पयः) दूध को, (ओषधीनां रसम्) ओषधियों के रस को और (अर्वताम्) घोड़ों के (जवम्) वेग को (कवयः) क्रान्तदर्शी तत्वज्ञानी होकर (इन्वथ) स्वयं प्राप्त करते, वश करते, एवं उपयोग करते हैं। (ते नः अंहसः मुञ्चन्तु) वे हमें पापों और कष्ट से बचावें। वायुपक्ष में—जो वायुएं (धेनूनां पयः) गोओं और सूर्य-रश्मियों में दूध और जल को लातीं, (ओषधीनां रसम्) ओषधियों में रस उत्पन्न करतीं, (अर्वतां जवम्) अश्व आदि पशुओं में वेग और स्वस्थता को उत्पन्न करतीं हैं वे हमें सुखकारी हों, वे हमें कष्ट से बचावें। अध्यात्म में—धेनु = ज्ञानेन्द्रिय, ओषधि = केशलोम, अर्वन्तः = कर्मेन्द्रियां और मरुतः प्राणगण।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मृगार ऋषिः। नाना देवताः। पञ्चमं मृगारसूक्तम्। १-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें