अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 7
ति॒ग्ममनी॑कं विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्। स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठति॒ग्मम् । अनी॑कम् । वि॒दि॒तम् । सह॑स्वत् । मारु॑तम् । शर्ध॑: । पृत॑नासु । उ॒ग्रम् । स्तौमि॑ । म॒रुत॑: । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.७॥
स्वर रहित मन्त्र
तिग्ममनीकं विदितं सहस्वन्मारुतं शर्धः पृतनासूग्रम्। स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठतिग्मम् । अनीकम् । विदितम् । सहस्वत् । मारुतम् । शर्ध: । पृतनासु । उग्रम् । स्तौमि । मरुत: । नाथित: । जोहवीमि । ते । न: । मुञ्चन्तु । अंहस: ॥२७.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 7
विषय - पापमोचन की प्रार्थना।
भावार्थ -
(मारुतम्) मरुत्गण की न्याई विद्वगुण या रक्षकगण का बल (अनीकम्) सैनिकबल की न्याई (तिग्मम्) तीक्ष्ण और (सहस्वत्) सहनशील, विजयकारी (विदितम्) सर्वो को ज्ञात है। जिस प्रकार (पृतनासु) सेनाओं में (मारुतम्) सेनापतियों का (उग्रम् शर्धः) भयंकर यह सर्वविदित है। इस कारण (नाथितः) मैं दुखी पुरुष, विद्वद्गण या रक्षकों के (स्तौमि) गुणों की स्तुति करता हूं और (जोहवीमि) उनका स्मरण करता हूं। (ते नः अंहसः मुञ्चन्तु) वे हमें पाप, कष्ट से मुक्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मृगार ऋषिः। नाना देवताः। पञ्चमं मृगारसूक्तम्। १-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें