अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 3
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनानिरीक्षण सूक्त
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्। उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥
स्वर सहित पद पाठसह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् अ॒स्मै । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् । उ॒ग्रम् । ते॒ । पाज॑: । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒या॒सै॒ । ए॒क॒ऽज॒ । त्वम् ॥३१.३॥
स्वर रहित मन्त्र
सहस्व मन्यो अभिमातिमस्मै रुजन्मृणन्प्रमृणन्प्रेहि शत्रून्। उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥
स्वर रहित पद पाठसहस्व । मन्यो इति । अभिऽमातिम् अस्मै । रुजन् । मृणन् । प्रऽमृणन् । प्र । इहि । शत्रून् । उग्रम् । ते । पाज: । ननु । आ । रुरुध्रे । वशी । वशम् । नयासै । एकऽज । त्वम् ॥३१.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 3
विषय - मन्यु, सेनानायक, आत्मा।
भावार्थ -
हे मन्यो ! अर्थात् हे सेनानायक ! (अस्मै) इस राजा के (अभिमातिम्) शत्रु को (सहस्व) पराजित कर और (शत्रून्) शत्रुओं को (रुजन्) तोड़ता फोड़ता, (मृणन्, प्र-मृणन्) रोंदता पीसता हुआ उन तक (प्रेहि) जा पहुंच, उन पर चढ़ाई कर। (ननु) क्या वे (ते उग्रं पाजः) तेरे उग्र, प्रचण्ड बल को (आ ररुध्रे) रोंक सकते हैं ? नहीं, क्योंकि हे (एक-ज) अद्वितीय ! (त्वम्) तू (वशी) सब पर वश करने हारा होकर उन सब को (वशं नयासै) अपने वश में ले आता है।
अध्यात्म पक्ष में—योगी अपने आत्मा को कहता है-मन्यो ! ज्ञानवान् ! आत्मन् ! इस आत्मा के अभिमान अहंकार को वश कर। काम, क्रोध आदि शत्रुओं के बल को बार २ तोड़, उनको दबा, पीस और आगे बढ़, तेरे प्रचण्ड बल को ये नहीं सह सकते। तू उन पर एकला वश कर लेता है।
टिप्पणी -
कबीर सोई सूरमा जाके पांचों हाथ।
जाके पांचों बस नहीं तेहि गुरु संग न जाय॥
सूरमा का अङ्ग ५४॥
ऋषि | देवता | छन्द | स्वर - ब्रह्मास्कन्द ऋषिः। मन्युर्देवता। १, ३ त्रिष्टुभौ। २, ४ भुरिजौ। ५- ७ जगत्यः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें