Loading...
अथर्ववेद > काण्ड 4 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 7
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - जगती सूक्तम् - सेनानिरीक्षण सूक्त

    संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः। भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

    स्वर सहित पद पाठ

    सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् ।अ॒स्मभ्य॑म् । ध॒त्ता॒म् । वरु॑ण: । च॒ । म॒न्यु: । भिय॑: । दधा॑ना: । हृद॑येषु । शत्र॑व: । परा॑जितास: । अप॑ । नि । ल॒य॒न्ता॒म् ॥३१.७॥


    स्वर रहित मन्त्र

    संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः। भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥

    स्वर रहित पद पाठ

    सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् ।अस्मभ्यम् । धत्ताम् । वरुण: । च । मन्यु: । भिय: । दधाना: । हृदयेषु । शत्रव: । पराजितास: । अप । नि । लयन्ताम् ॥३१.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 7

    भावार्थ -
    (मन्युः) ज्ञानपूर्वक क्रोध वाला सेनानायक और (वरुणश्च) सर्वश्रेष्ठ राजा धनों को (सं-सृष्टं) युद्ध से प्राप्त और (सम्-आकृतम्) अपने प्रयत्न द्वारा उपार्जित इस प्रकार के (उभयं) दोनों प्रकार के (अस्मभ्यं धत्तां) हमें दे। और (हृदयेषु) हृदयों में (भियः) नाना प्रकार के भयों को (दधानाः) धारण करते हुए (शत्रवः) शत्रुगण, (परा-जितासः) पराजित होकर (अप नि लयन्ताम्) सर्वथा दूर भागें, छिपे रहें, विनष्ट हों।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मास्कन्द ऋषिः। मन्युर्देवता। १, ३ त्रिष्टुभौ। २, ४ भुरिजौ। ५- ७ जगत्यः। सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top