अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 5
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनानिरीक्षण सूक्त
वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वोस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
स्वर सहित पद पाठवि॒जे॒ष॒ऽकृत् । इन्द्र॑:ऽइव । अ॒न॒व॒ऽब्र॒व: । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपा: । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यत॑: । आ॒ऽब॒भूथ॑ ॥३१.५॥
स्वर रहित मन्त्र
विजेषकृदिन्द्र इवानवब्रवोस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥
स्वर रहित पद पाठविजेषऽकृत् । इन्द्र:ऽइव । अनवऽब्रव: । अस्माकम् । मन्यो इति । अधिऽपा: । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यत: । आऽबभूथ ॥३१.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 5
विषय - मन्यु, सेनानायक, आत्मा।
भावार्थ -
हे मन्यो ! सेनानायक ! (इन्द्रः-इव) राजा के समान (विजेषकृत्) विजयशील होता हुआ (अ-नव-ब्रवः) सनातन युद्ध मार्गों का उपदेष्टा है। तू (इह) इस राष्ट्र में (अस्माकम्) हमारा (अघि-पाः) रक्षक (भव) हो। हे (सहुरे) सहनशील ! शत्रु का पराजय करनेहारे ! (ते प्रियं नाम) तेरे प्रति प्रिय वचनों का हम निश्चय से (गृणीमसि) उच्चारण करते हैं। (तम्) उस (उत्सं) उत्पत्ति स्थान को (विद्म) हम जानते हैं (यतः) जहां से तू भी (आ-बभूथ) उत्पन्न हुआ है, अर्थात् तू भी उसी राष्ट्र का है जिस राष्ट्र की कि हम प्रजा हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मास्कन्द ऋषिः। मन्युर्देवता। १, ३ त्रिष्टुभौ। २, ४ भुरिजौ। ५- ७ जगत्यः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें