अथर्ववेद - काण्ड 4/ सूक्त 33/ मन्त्र 5
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑। अप॑ नः॒ शोशु॑चद॒घम् ॥
स्वर सहित पद पाठप्र । यत् । अ॒ग्ने: । सह॑स्वत: । वि॒श्वत॑: । यन्ति॑ । भा॒नव॑: । अप॑ । न॒: । शोशु॑चत् । अ॒घम् ॥३३.५॥
स्वर रहित मन्त्र
प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः। अप नः शोशुचदघम् ॥
स्वर रहित पद पाठप्र । यत् । अग्ने: । सहस्वत: । विश्वत: । यन्ति । भानव: । अप । न: । शोशुचत् । अघम् ॥३३.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 33; मन्त्र » 5
विषय - पाप नाश करने की प्रार्थना।
भावार्थ -
(यत्) क्योंकि (सहस्वतः) सब को अभिभव करने वाले बल से सम्पन्न (अग्नेः) प्रकाशस्वरूप आपके (भानवः) अनेक तेजःप्रकाश (विश्वतो यन्ति) विश्व में सब ओर गति कर रहे हैं। अतः आप उन प्रकाशों द्वारा (नः अधम् अप शोशुचद्) हमारे पापान्धकार को दूर करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। पापनाशनोऽग्निर्देवता। १-८ गायत्र्यः। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें