अथर्ववेद - काण्ड 4/ सूक्त 33/ मन्त्र 6
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूर॑सि। अप॑ नः॒ शोशु॑चद॒घम् ॥
स्वर सहित पद पाठत्वम् । हि । वि॒श्व॒त॒:ऽमु॒ख॒ । वि॒श्वत॑: । प॒रि॒ऽभू: । असि॑ । अप॑ । न॒: । शोशु॑चत् । अ॒घम् ॥३३.६॥
स्वर रहित मन्त्र
त्वं हि विश्वतोमुख विश्वतः परिभूरसि। अप नः शोशुचदघम् ॥
स्वर रहित पद पाठत्वम् । हि । विश्वत:ऽमुख । विश्वत: । परिऽभू: । असि । अप । न: । शोशुचत् । अघम् ॥३३.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 33; मन्त्र » 6
विषय - पाप नाश करने की प्रार्थना।
भावार्थ -
हे (विश्वतः-मुख) सर्वव्यापक, सब ओर से एक २ वस्तु से उपदेश देने वाले ! आप (विश्वतः) सब प्रकार से (परि-भूः असि) सर्वत्र व्यापक और सब पर शक्तिशाली हो, इसलिये आप (नः अधम् अप शोशुचत्) हमारे पापों को दूर करो।
टिप्पणी -
“सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात्” इति (यजुर्वेद अ० ३६)।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। पापनाशनोऽग्निर्देवता। १-८ गायत्र्यः। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें