Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - अग्निः छन्दः - त्रिपदा महाबृहती सूक्तम् - सन्नति सूक्त

    अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥

    स्वर सहित पद पाठ

    अ॒न्तरि॑क्षे । वा॒यवे॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । अ॒न्तरि॑क्षे । वा॒यवे॑ । स॒म्ऽअन॑मन् । ए॒व । मह्म॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.३॥


    स्वर रहित मन्त्र

    अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु ॥

    स्वर रहित पद पाठ

    अन्तरिक्षे । वायवे । सम् । अनमन् । स: । आर्ध्नोत् । यथा । अन्तरिक्षे । वायवे । सम्ऽअनमन् । एव । मह्मम् । सम्ऽनम: । सम् । नमन्तु ॥३९.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 3

    भावार्थ -
    (अन्तरिक्षे) अन्तरिक्ष अर्थात् पृथिवी के समीप के आकाश भाग में (वायवे समनमन्) वायु के प्रति समस्त प्राणि कार्यों की सिद्धि के निमित्त नत या प्रवृत्त होते है क्योंकि (सः आर्ध्नोत्) वही सब से बलवान् और समृद्धिमान् है। तब (यथा अन्तरिक्षे वायवे समनमन्) जिस प्रकार अन्तरिक्ष में वायु के प्रति सब नत होते हैं (एवा) उसी प्रकार (संनमः) सम्पदाएं और विनीत प्रजाएं (मह्यं सं नमन्तु) मेरी ओर झुकें और मेरे आगे नमन करें।

    ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। संनतिर्देवता। १, ३, ५, ७ त्रिपदा महाबृहत्यः, २, ४, ६, ८ संस्तारपंक्तयः, ९, १० त्रिष्टुभौ। दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top