अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - द्यौः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
दि॒व्या॑दि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ दि॒व्या॑दि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
स्वर सहित पद पाठदि॒वि । आ॒दि॒त्याय॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । दि॒वि । आ॒दि॒त्याय॑ । स॒म्ऽअन॑मन् । ए॒व । मह्य॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.५॥
स्वर रहित मन्त्र
दिव्यादित्याय समनमन्त्स आर्ध्नोत्। यथा दिव्यादित्याय समनमन्नेवा मह्यं संनमः सं नमन्तु ॥
स्वर रहित पद पाठदिवि । आदित्याय । सम् । अनमन् । स: । आर्ध्नोत् । यथा । दिवि । आदित्याय । सम्ऽअनमन् । एव । मह्यम् । सम्ऽनम: । सम् । नमन्तु ॥३९.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 5
विषय - विभूतियों और समृद्धियों को प्राप्त करने की साधना।
भावार्थ -
(दिवि) द्यौलोक, उपरिस्थ आकाश में (आदित्याय समनमन्) आदित्य अर्थात् सूर्य के समक्ष सब ग्रह, उपग्रह आदि प्रजाएं झुकती हैं क्योंकि उन में से (सः आर्ध्नोत्) वही सब से अधिक समृद्धिमान्, शक्तिशाली है। (यथा दिवि आदित्याय समनमन्) जिस प्रकार द्यौलोक में सब प्रजाएं सूर्य के आगे झुकती हैं (एवा संनमः मह्यं सं नमन्तु) इसी प्रकार सब सम्पत्तियां और सब प्रजाएं मेरे समक्ष भी झुकें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। संनतिर्देवता। १, ३, ५, ७ त्रिपदा महाबृहत्यः, २, ४, ६, ८ संस्तारपंक्तयः, ९, १० त्रिष्टुभौ। दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें