अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 4
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति विप्राः। ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ॥
स्वर सहित पद पाठयदि॑ । चि॒त् । नु। त्वा॒ । धना॑ । जय॑न्तम् । रणे॑ऽरणे । अ॒नु॒ऽमद॑न्ति । विप्रा॑: । ओजी॑य: । शु॒ष्मि॒न् । स्थि॒रम् । आ ।त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । दु॒:ऽएवा॑स: । क॒शोका॑: ॥२.४॥
स्वर रहित मन्त्र
यदि चिन्नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः। ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन्दुरेवासः कशोकाः ॥
स्वर रहित पद पाठयदि । चित् । नु। त्वा । धना । जयन्तम् । रणेऽरणे । अनुऽमदन्ति । विप्रा: । ओजीय: । शुष्मिन् । स्थिरम् । आ ।तनुष्व । मा । त्वा । दभन् । दु:ऽएवास: । कशोका: ॥२.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 4
विषय - जगत् स्रष्टा का वर्णन।
भावार्थ -
(यदि चित् नु) जब (धना जयन्तं) धन सम्पत्तियों के समान योगज विभूतियों पर विजय करते हुए तुझ योगाभ्यासी आत्मा को देखकर (रणे-रणे) प्रत्त्येक देवासुर संग्राम में (विप्राः) मेधावी विद्वान् लोग और आत्मा के इन्द्रियगण (अनु-मदन्ति) तेरे विजय के साथ हर्षित होते हैं। हे (शुष्मिन्) बलवन् ! हे (ओजीयः) सब में अधिक शक्तिशालिन् ! सब पर आतङ्क रखने वाले। तू राजा के समान अपने को योगसाधन में (स्थिरम्) स्थिर अविचल, कूटस्थ, (आ तनुष्व) बनाये रख। (त्वा) तुझ को (कशोकाः) व्यथाएं और (दूरेवासः) दुर्गतियां (मा दभन्) योग-मार्ग में व्यथित न करें।
टिप्पणी -
“तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्।” (कठ० उप०)।
ऋषि | देवता | छन्द | स्वर -
बृहद्दिव अथर्वा ऋषिः। वरुणो देवता। १-८ त्रिष्टुभः। ९ भुरिक् परातिजागता त्रिष्टुप्। नवर्चं सूक्तम् ॥
इस भाष्य को एडिट करें