Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 9
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - भुरिक्परातिजागता त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥

    स्वर सहित पद पाठ

    ए॒व । म॒हान् । बृ॒हत्ऽदि॑व: । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व᳡म् । इन्द्र॑म् । ए॒व । स्वसा॑रौ । मा॒त॒रिभ्व॑री॒ इति॑ । अ॒रि॒प्रे इति॑ । हि॒न्वन्ति॑ । च॒ । ए॒ने॒ इति॑ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥२.९॥


    स्वर रहित मन्त्र

    एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव। स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥

    स्वर रहित पद पाठ

    एव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥२.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 9

    भावार्थ -
    (एवा) पूर्व मन्त्रों में कहे अनुसार (अथर्वा) ज्ञानी तपस्वी (बृहद्-दिवः) परमेश्वर की गोद में क्रीड़ा करने वाला, मोक्षगामी पुरुष (स्वां तन्वं) अपने आत्मा को भी (इन्द्रम् एव) ऐश्वर्यवान् ही (अवोचत्) कहा करता है। (मातरिभ्वरी) माता, जगन्निर्माता में गति करने वाली (स्वसारौ) दोनों स्वयं आगे २ बढ़ने वाली, दोनों बहनों के समान सदा साथ रहने वाली, चितिशक्ति और मनन शक्ति दोनों (अरि-प्रे) अरि= स्वामी में पूर्ण रूप से व्यापक या (अ-रित्रे) निर्दोष, निष्पाप, निर्मल होंकर रहती हैं। साधक लोग (शवसा) अपने बल से (एने) इन दोनों को ही (हिन्वन्ति) आगे प्रेरित करते हैं और (वर्धयन्ति च) बढ़ाते हैं।

    ऋषि | देवता | छन्द | स्वर - बृहद्दिव अथर्वा ऋषिः। वरुणो देवता। १-८ त्रिष्टुभः। ९ भुरिक् परातिजागता त्रिष्टुप्। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top