अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 3
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑। स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
स्वर सहित पद पाठत्वे इति॑ । क्रतु॑म् । अपि॑ । पृ॒ञ्च॒न्ति॒ । भूरि॑ । द्वि: । यत् । ए॒ते । त्रि: । भव॑न्ति । ऊमा॑: । स्वा॒दो: । स्वादी॑य: । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒द: । सु । मधु॑। मधु॑ना । अ॒भि । यो॒धी॒: ॥२.३॥
स्वर रहित मन्त्र
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः। स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
स्वर रहित पद पाठत्वे इति । क्रतुम् । अपि । पृञ्चन्ति । भूरि । द्वि: । यत् । एते । त्रि: । भवन्ति । ऊमा: । स्वादो: । स्वादीय: । स्वादुना । सृज । सम् । अद: । सु । मधु। मधुना । अभि । योधी: ॥२.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 3
विषय - जगत् स्रष्टा का वर्णन।
भावार्थ -
(यद्) जब (एते) ये (ऊमाः) जीव प्रजा और समस्त भुवन (द्विः) दुगुने और (त्रिः) तिगुने (भवन्ति) हो जाते हैं तब भी वे (क्रतुम् अपि) सब कर्म और ज्ञानों को (त्वे) तुझ में ही (पृञ्चन्ति) लगाते हैं। हे इन्द्र ! (स्वादुना) अपने स्वाद=आनन्ददायी शक्ति से (स्वादोः स्वादीयः) स्वादु से भी स्वादु आनन्दायी से भी कहीं बढ़कर परम आनन्ददायक मोक्ष को उत्पन्न कर और (अदः) उस (सुमधु) परम अमृत को भी (मधुना सम् अभियोधीः) इस आत्मा से मिला दे। लोकिक पक्ष में—(स्वादोः स्वादीयः) इस विषय-सुख रूप स्वादु पदार्थ से अधिक स्वादिष्ट, पुत्रादि को (स्वादुना) पति के प्रति पत्नी और पत्नी के प्रति पति द्वारा (सृज) उत्पन्न कर। अथवा इस स्वादु संसार में उस परम स्वादिष्ठ मोक्ष सुख को बरसा के और इस पृथिवी के मधु को उस आदित्य मधु से युक्त कर इत्यादि व्याख्या सामवेद के भाषाभाष्य में स्पष्टरूप से देखिये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहद्दिव अथर्वा ऋषिः। वरुणो देवता। १-८ त्रिष्टुभः। ९ भुरिक् परातिजागता त्रिष्टुप्। नवर्चं सूक्तम् ॥
इस भाष्य को एडिट करें