अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 4
सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः ॥
स्वर सहित पद पाठसऽरू॑पौ । द्वौ । विऽरू॑पौ । द्वौ । कृ॒ष्णौ । द्वौ । रोहि॑तौ । द्वौ । ब॒भ्रु: । च॒ । ब॒भ्रुऽक॑र्ण: । च॒ । गृध्र॑ । कोक॑: । च॒ । ते । ह॒ता: ॥२३.४॥
स्वर रहित मन्त्र
सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ। बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥
स्वर रहित पद पाठसऽरूपौ । द्वौ । विऽरूपौ । द्वौ । कृष्णौ । द्वौ । रोहितौ । द्वौ । बभ्रु: । च । बभ्रुऽकर्ण: । च । गृध्र । कोक: । च । ते । हता: ॥२३.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 4
विषय - रोगकारी जन्तुओं के नाश का उपदेश।
भावार्थ -
कीटों के रूपों की पहचान बतलाते हैं। (सरूपौ द्वौ) समान रूपवाले दो, (विरूपौ द्वौ) भिन्न २ रूप वाले दो, (कृष्णौ द्वौ) काले या काटने वाले दो, (रोहितौ द्वौ) लाल रंग के या बढ़ने वाले दो, (बभ्रुः च) भूरे वर्ण के (बभ्रु-कर्णः च) और भूरे कान वालें, (गृध्रः) मांस के लोभी और (कोकः च) भेड़िया के स्वभाव के (ते हताः) ये सव विनाश किये जायं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कण्व ऋषिः। क्रिमिजम्भनाय देवप्रार्थनाः। इन्द्रो देवता। १-१२ अनुष्टुभः ॥ १३ विराडनुष्टुप। त्रयोदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें