अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदा अनुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
दैवा॒ होता॑र ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वया॒भि गृ॑णत गृ॒णता॑ नः॒ स्वि॑ष्टये। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्ता॒मिडा॒ सर॑स्वती म॒ही भार॑ती गृणा॒ना ॥
स्वर सहित पद पाठदैवा॑: । होता॑र: । ऊ॒र्ध्वम् । अ॒ध्व॒रम् । न॒: । अ॒ग्ने: । जि॒ह्वया॑ । अ॒भि ।गृ॒ण॒त॒ । गृ॒णत॑ । न॒: । सुऽइ॑ष्टये । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स॒द॒न्ता॒म् । इडा॑ । सर॑स्वती। म॒ही । भार॑ती । गृ॒णा॒ना ॥२७.९॥
स्वर रहित मन्त्र
दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृणत गृणता नः स्विष्टये। तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥
स्वर रहित पद पाठदैवा: । होतार: । ऊर्ध्वम् । अध्वरम् । न: । अग्ने: । जिह्वया । अभि ।गृणत । गृणत । न: । सुऽइष्टये । तिस्र: । देवी: । बर्हि: । आ । इदम् । सदन्ताम् । इडा । सरस्वती। मही । भारती । गृणाना ॥२७.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 9
विषय - ब्रह्मोपासना।
भावार्थ -
हे (देवाः) दिव्यगुणों से युक्त (होतारः) ज्ञान ग्रहण करने वाले विद्वान् पुरुषो ! (नः) हमारे (अध्वरं) अविनाशी यज्ञ-आत्मा को (ऊर्ध्वं) उन्नत करों। (अग्नेः) उस प्रकाशस्वरूप सच्चिदानन्द प्रभु की (जिह्वया) अपनी मनोहर वाणी से (अभि गृणत) सब प्रकार से स्तुति करो। और (नः) हमारे (स्विष्टये) सुखपूर्वक इष्ट देव-पूजा के लिये, या ईश्वर-प्राप्ति के लिये (गृणत) हमें भी उपदेश करो। इडा-अन्न, सरस्वती = वाणी और (गृणाना) सबको उपदेश करने वाली (भारती) प्रकाशस्वरूप वेदवाणी, ये (तिस्रः देवीः) तीनों दिव्य शक्तियां (इदं) इस (बर्हिः) यज्ञ को (सदन्तां) सुशोभित करें। उसमें आ विराजमान हों। समानार्थक ऋचा देखो ऋ० १। १४२। १०॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अग्निर्देवता। १ बृहतीगर्भा त्रिष्टुप्। २ द्विपदा साम्नी भुरिगनुष्टुप्। ३ द्विपदा आर्ची बृहती। ४ द्विपदा साम्नी भुरिक् बृहती। ५ द्विपदा साम्नी त्रिष्टुप्। ६ द्विपदा विराड् नाम गायत्री। ७ द्विपदा साम्नी बृहती। २-७ एकावसानाः। ८ संस्तार पंक्तिः। ९ षट्पदा अनुष्टुब्गर्भा परातिजगती। १०-१२ परोष्णिहः। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें