अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 9
सूक्त - चातनः
देवता - आयुः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥
स्वर सहित पद पाठअ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥
स्वर रहित मन्त्र
अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः। यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥
स्वर रहित पद पाठअङ्गऽभेद: । अङ्गऽज्वर: । य: । च । ते । हृदयऽआमय: । यक्ष्म: । श्येन:ऽइव । प्र । अपप्तत् । वाचा । साढ: । पर:ऽतराम् ॥३०.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 9
विषय - आरोग्य और सुख की प्राप्ति का उपदेश।
भावार्थ -
हे शिष्य ! (ते) तेरे (अङ्ग-भेदः) शरीर में होने वाली पीड़ा जिससे देह टूटता हो (यः च अङ्गज्वरः) और जो अंगज्वर है और (हृदय-आमयः) हृदय-रोग और (यक्ष्मः) यक्ष्मा रोग है वह सब (वाचा साढः) मेरे उपदेश या वाणी के बल से पराजित होकर (श्येन इव) बाज़ के समान वेग से (परः-तराम्) परे (प्र-अपप्तत्) भाग जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - आयुष्काम उन्मोचन ऋषिः। आयुर्देवता। १ पथ्यापंक्तिः। १-८, १०, ११, १३, १५, १६ अनुष्टुभः। ९ भुरिक्। १२ चतुष्पदा विराड् जगती। १४ विराट् प्रस्तारपंक्तिः। १७ त्र्यवसाना षट्पदा जगती। सप्तदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें