अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 12
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - पथ्याबृहती
सूक्तम् - कृत्यापरिहरण सूक्त
कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥
स्वर सहित पद पाठकृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥
स्वर रहित मन्त्र
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्। इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥
स्वर रहित पद पाठकृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्यम् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 12
विषय - गुप्त हिंसा के प्रयोग करने वालों का दमन।
भावार्थ -
(इन्द्रः) इन्द्र राजा, (तं कृत्याकृतं) उस हिंसाकारी (बलगिनं) नीच, कुटिलगामी (मूलिनं) विषैली जड़ों के आधारों पर दूसरों की हत्या करने वाले और (शपथेय्यं) व्यर्थ निन्दक पुरुष को (महता वधेन) बड़े भारी कठोर दण्ड से (हन्तु) मारे और (अग्निः) अग्नि, सेनापति अपने (अस्तया) फेंके जाने वाले बाण या गोली से (विध्यतु) बेंध डाल।
टिप्पणी -
इति षष्ठोऽनुवाकः॥ इति पंचमं काण्डं समाप्तम्। अनुवाकाः पञ्चमे षडेकत्रिंशच्च सूक्तम्। षट्सप्ततिश्च त्रिशती ऋचां च परिगण्यते॥
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणं देवता। १-१० अनुष्टुभः। ११ बुहती गर्भा। १२ पथ्याबृहती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें