अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 2
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑। अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । कृ॒क॒वाकौ॑ । अ॒जे । वा॒ । याम् । कु॒री॒रिणि॑ । अव्या॑म् । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.२॥
स्वर रहित मन्त्र
यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि। अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । कृकवाकौ । अजे । वा । याम् । कुरीरिणि । अव्याम् । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 2
विषय - गुप्त हिंसा के प्रयोग करने वालों का दमन।
भावार्थ -
(यां) जिस कृत्या = घातक प्रयोग को (ते) वे नीच पुरुष (कृकवाकौ) मोर आदि सुन्दर पालतू पक्षियों पर, (अजे) और बकरे-बकरियों के गिरोह पर, (कुरीरिणि) कुरीर अर्थात् सींग वाले हमारे अन्य पशुओं पर और (या कृत्यां) जिस घातक प्रयोग को वे (अव्यां) हमारी भेड़ों पर करते हैं (तां) उस घातक प्रयोग से (पुनः प्रति हरामि) फिर उनको ही दण्डित करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणं देवता। १-१० अनुष्टुभः। ११ बुहती गर्भा। १२ पथ्याबृहती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें