Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 6
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने। अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु: । स॒भाया॑म् । याम् । च॒क्रु: । अ॒धि॒ऽदेव॑ने । अ॒क्षेषु॑ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.६॥


    स्वर रहित मन्त्र

    यां ते चक्रुः सभायां यां चक्रुरधिदेवने। अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु: । सभायाम् । याम् । चक्रु: । अधिऽदेवने । अक्षेषु । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 6

    भावार्थ -
    (ते) वे दुष्ट पुरुष (यां) जिस दुष्टाचार को (सभायां चक्रुः) सभा में करते हैं और (यां) जिस नीच कर्म को (अधि-देवने) जुआखोरी में और (अक्षेषु यां कृत्यां चक्रुः ०) अक्ष= जूए के पासों में करते हैं उस सब करतूत के बदले में वही अनर्थकारी दण्ड उनको भी हूं ! सभा में दलबन्दी करके परद्रोह करते हैं, जूए में पर द्रव्य हरण और नाना दुराचार करते हैं।

    ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणं देवता। १-१० अनुष्टुभः। ११ बुहती गर्भा। १२ पथ्याबृहती। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top