अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 6
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने। अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । स॒भाया॑म् । याम् । च॒क्रु: । अ॒धि॒ऽदेव॑ने । अ॒क्षेषु॑ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.६॥
स्वर रहित मन्त्र
यां ते चक्रुः सभायां यां चक्रुरधिदेवने। अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । सभायाम् । याम् । चक्रु: । अधिऽदेवने । अक्षेषु । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 6
विषय - गुप्त हिंसा के प्रयोग करने वालों का दमन।
भावार्थ -
(ते) वे दुष्ट पुरुष (यां) जिस दुष्टाचार को (सभायां चक्रुः) सभा में करते हैं और (यां) जिस नीच कर्म को (अधि-देवने) जुआखोरी में और (अक्षेषु यां कृत्यां चक्रुः ०) अक्ष= जूए के पासों में करते हैं उस सब करतूत के बदले में वही अनर्थकारी दण्ड उनको भी हूं ! सभा में दलबन्दी करके परद्रोह करते हैं, जूए में पर द्रव्य हरण और नाना दुराचार करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणं देवता। १-१० अनुष्टुभः। ११ बुहती गर्भा। १२ पथ्याबृहती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें