अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 4
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठय: । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । स: । न॒: । प॒र्ष॒त् । अति॑। द्विष॑: ॥३४.४॥
स्वर रहित मन्त्र
यो विश्वाभि विपश्यति भुवना सं च पश्यति। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठय: । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति । स: । न: । पर्षत् । अति। द्विष: ॥३४.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 4
विषय - परमेश्वर की स्तुति, प्रार्थना।
भावार्थ -
(यः) जो (विश्वा भुवना) समस्त लोकों को (अभि विपश्यति) साक्षात् देख रहा है (सं पश्यति च) और खूब अच्छी तरह से देखता है (सः) वह (नः) हमें (द्विषः अतिपर्षत्) शत्रुओं से पार करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। अग्निर्देवता। १-५ गायत्र्यः पंचर्चं सूक्तम्।
इस भाष्य को एडिट करें