Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 70/ मन्त्र 2
यथा॑ ह॒स्ती ह॑स्ति॒न्याः प॒देन॑ प॒दमु॑द्यु॒जे। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑। ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम् ॥
स्वर सहित पद पाठयथा॑ । ह॒स्ती । ह॒स्ति॒न्या: । प॒देन॑ । प॒दम् । उ॒त्ऽयु॒जे । यथा॑ । पुं॒स: । वृ॒ष॒ण्य॒त: । स्त्रि॒याम् । नि॒ऽह॒न्यते॑ । मन॑: । ए॒व । ते॒ । अ॒घ्न्ये॒ । मन॑: । अधि॑ । व॒त्से । नि । ह॒न्य॒ता॒म् ॥७०.२॥
स्वर रहित मन्त्र
यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे। यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः। एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥
स्वर रहित पद पाठयथा । हस्ती । हस्तिन्या: । पदेन । पदम् । उत्ऽयुजे । यथा । पुंस: । वृषण्यत: । स्त्रियाम् । निऽहन्यते । मन: । एव । ते । अघ्न्ये । मन: । अधि । वत्से । नि । हन्यताम् ॥७०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 70; मन्त्र » 2
विषय - माता के प्रति उपदेश।
भावार्थ -
उसी विषय को और भी स्पष्ट करते हैं। (यथा) जिस प्रकार (हस्ती) हस्तक्रिया में कुशल, वर (हस्तिन्याः) हस्तक्रिया में कुशल, वधू के (पदेन) पैर के साथ अपना (पदम्) पांव (उद्-युजे) सप्तपदी विधि में उठाता है। (यथा पुंसः वृषण्यतः मनः स्त्रियां निहन्यते) और जिस प्रकार वीर्यवान् ब्रह्मचारी पुरुष का मन स्त्री पर रत होजाता है, (एवा अघ्न्ये ते मनः वत्से अधि निहन्यताम्) उसी प्रकार हे माता ! तेरा मन अपने पुत्र के साथ लगा रहे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। अघ्न्या देवता जगती। तृचं सूक्तम्॥
इस भाष्य को एडिट करें