Loading...
अथर्ववेद > काण्ड 6 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 1
    सूक्त - अथर्वा देवता - सामंनस्यम्, नाना देवताः, त्रिणामा छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    सं वः॑ पृच्यन्तां त॒न्वः सं मनां॑सि॒ समु॑ व्र॒ता। सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥

    स्वर सहित पद पाठ

    सम् । व॒: । पृ॒च्य॒न्ता॒म् । त॒न्व᳡: । सम् । मनां॑सि । सम् । ऊं॒ इति॑ । व्र॒ता । सम् । व॒: । अ॒यम् । ब्रह्म॑ण: । पति॑: । भग॑: । सम् । व॒: । अ॒जी॒ग॒म॒त् ॥७४.१॥


    स्वर रहित मन्त्र

    सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता। सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत् ॥

    स्वर रहित पद पाठ

    सम् । व: । पृच्यन्ताम् । तन्व: । सम् । मनांसि । सम् । ऊं इति । व्रता । सम् । व: । अयम् । ब्रह्मण: । पति: । भग: । सम् । व: । अजीगमत् ॥७४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 1

    भावार्थ -
    हे लोगो ! (वः) तुम लोगों के (तन्वः) शरीर परस्पर (सं पृच्यन्ताम्) एक दूसरे के प्रेम से मिला करें, आप लोग एक दूसरे का प्रेम से आलिङ्गन किया करो और (मनांसि सं) आपस में मन भी मिला करें। (व्रता उ सम्) कृषि, वाणिज्य आदि कर्म भी मिलकर हुआ करें। या एक दूसरे के व्यवसाय एक दूसरे के व्यवसाय के सहायक हों। (अयम्) यह (ब्रह्मणः पतिः) ब्रह्म, वेदवाणी का पालक प्रधान विद्वान् ब्राह्मण (सम् अजीगमत्) सदा जोड़े रक्खे श्रौर (भगः) ऐश्वर्यवान् धन सम्पत्ति का स्वामी राजा भी तुमको (सम् अजीगमत्) सदा मिलाये रक्खे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। सांमनस्यं देवता। १, २ अनुष्टुभौ। ३ त्रिष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top