Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 3
सूक्त - अथर्वा
देवता - सामंनस्यम्, नाना देवताः, त्रिणामा
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः। ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥
स्वर सहित पद पाठयथा॑ । आ॒दि॒त्या: । वसु॑ऽभि: । स॒म्ऽब॒भू॒वु: । म॒रुत्ऽभि॑: । उ॒ग्रा: । अहृ॑णीयमाना: । ए॒व । त्रि॒ऽना॒म॒न् । अहृ॑णीयमान: । इ॒मान् । जना॑न् । सम्ऽम॑नस: । कृ॒धि॒ । इ॒ह ॥७४.३॥
स्वर रहित मन्त्र
यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः। एवा त्रिणामन्नहृणीयमान इमाञ्जनान्त्संमनसस्कृधीह ॥
स्वर रहित पद पाठयथा । आदित्या: । वसुऽभि: । सम्ऽबभूवु: । मरुत्ऽभि: । उग्रा: । अहृणीयमाना: । एव । त्रिऽनामन् । अहृणीयमान: । इमान् । जनान् । सम्ऽमनस: । कृधि । इह ॥७४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 3
विषय - एकचित्त होकर रहने का उपदेश।
भावार्थ -
(यथा) जिस प्रकार (आदित्याः) आदित्य, विद्वान् लोग (वसुभिः) राष्ट्रनिवासी प्रजाओं और (मरुद्भिः) वैश्य लोगों के साथ मिलकर (उग्राः) बलवान् होकर (अहृणीयमानाः) किसी से नहीं दबते हैं उसी प्रकार हे (त्रि-णामन्) तीन प्रकार की शक्तियों से प्रजा को वश करने वाले राजन् ! तू भी (अहृणीयमानः) किसी से भी न दबता हुआ ही (इमान् जनान्) इन प्रजाजनों को (इह) इस राष्ट्र में (सं-मनसः कृधि) अपने अनुकूल एक चित्त वाले बनाये रख। कोई राजा अपनी प्रजा को अपने विपरीत रखकर उन पर शासन नहीं कर सकता।
त्रि-नामन् = तीनों शक्तियों से प्रजां को वश में करने वाला। तीन शक्तियां—प्रजा, उत्साह और वीर्य अथवा अमात्य, कोश और दण्ड।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। सांमनस्यं देवता। १, २ अनुष्टुभौ। ३ त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें