Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - चिकित्सा सूक्त
या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः। बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठया: । ओष॑धय: । सोम॑ऽराज्ञी: । ब॒ह्वी: । श॒तऽवि॑चक्षणा: । बृह॒स्पति॑ऽप्रसूता: । ता: । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥९६.१॥
स्वर रहित मन्त्र
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठया: । ओषधय: । सोमऽराज्ञी: । बह्वी: । शतऽविचक्षणा: । बृहस्पतिऽप्रसूता: । ता: । न: । मुञ्चन्तु । अंहस: ॥९६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 1
विषय - पाप-मोचन की प्रार्थना।
भावार्थ -
(याः) जो (ओषधयः) परिपाक योग्य या उष्णता या सामर्थ्य को धारण करनेवाली ओषधियाँ = प्रजाएँ, (सोम-राज्ञीः) सोम अर्थात् चन्द्र की रात्रियों के समान सोम अर्थात् राजा ही से अपना सामर्थ्य ग्रहण करने वाली, (बह्वीः) बहुत सी, (शतविचक्षणाः) सैकड़ों कार्यों के सम्पादन में समर्थ, व्यवहार कुशल हैं (बृहस्पति-प्रसूताः) बृहती—वेद-वाणी के पालक विद्वान् द्वारा प्रेरित होकर (ताः) वे (नः) हमें (अंहसः) पाप से (मुञ्चन्तु) मुक्त करें।
टिप्पणी -
(प्र० द्वि०) यजु० १२। ९२ प्र० द्वि०॥ (तृ०च०) यजु० १२। ८९।
(प्र०) ‘या ओषधीः’ इति ऋ०।
(प्र० द्वि०) ऋ० १०। ९७। १८ प्र० द्वि०॥ (तृ०च०) ऋ० १०। ९७।१५।
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। देवता १,२ वनस्पतिः,३ सोमः। १,२ अनुष्टुभः,३ विराण्नामगायत्री। तृचं सूक्तम्॥
इस भाष्य को एडिट करें