अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 38
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - पुरउष्णिक्
सूक्तम् - विजय प्राप्ति सूक्त
दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते। ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठदिश॑: । ज्योति॑ष्मती: । अ॒भि॒ऽआव॑र्ते । ता: । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ता: । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३८॥
स्वर रहित मन्त्र
दिशो ज्योतिष्मतीरभ्यावर्ते। ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठदिश: । ज्योतिष्मती: । अभिऽआवर्ते । ता: । मे । द्रविणम् । यच्छन्तु । ता: । मे । ब्राह्मणऽवर्चसम् ॥५.३८॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 38
विषय - विजिगीषु राजा के प्रति प्रजा के कर्त्तव्य।
भावार्थ -
(ज्योतिष्मतीः) ज्योति से सम्पन्न (दिशः) दिशाओं की तरफ़ (अभि आवर्त्ते) जाता हूं। (ता मे द्रविणं यच्छन्तु) वे मुझे द्रव्य प्रदान करें (ता मे ब्राह्मण-वर्चसम्) वे मुझे ब्राह्मणों, विद्वानों का तेज प्रदान करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-२४ सिन्धुद्वीप ऋषिः। २६-३६ कौशिक ऋषिः। ३७-४० ब्रह्मा ऋषिः। ४२-५० विहव्यः प्रजापतिर्देवता। १-१४, २२-२४ आपश्चन्द्रमाश्च देवताः। १५-२१ मन्त्रोक्ताः देवताः। २६-३६ विष्णुक्रमे प्रतिमन्त्रोक्ता वा देवताः। ३७-५० प्रतिमन्त्रोक्ताः देवताः। १-५ त्रिपदाः पुरोऽभिकृतयः ककुम्मतीगर्भा: पंक्तयः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१०, १२, १३ त्र्यवसानाः पञ्चपदा विपरीतपादलक्ष्मा बृहत्यः, ११, १४ पथ्या बृहती, १५-१८, २१ चतुरवसाना दशपदा त्रैष्टुव् गर्भा अतिधृतयः, १९, २० कृती, २४ त्रिपदा विराड् गायत्री, २२, २३ अनुष्टुभौ, २६-३५ त्र्यवसानाः षट्पदा यथाक्ष शकर्योऽतिशक्वर्यश्च, ३६ पञ्चपदा अतिशाक्कर-अतिजागतगर्भा अष्टिः, ३७ विराट् पुरस्ताद् बृहती, ३८ पुरोष्णिक्, ३९, ४१ आर्षी गायत्र्यौ, ४० विराड् विषमा गायत्री, ४२, ४३, ४५-४८ अनुष्टुभः, ४४ त्रिपाद् गायत्री गर्भा अनुष्टुप्, ५० अनुष्टुप्। पञ्चशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें