अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 44
सूक्त - सिन्धुद्वीपः
देवता - प्रजापतिः
छन्दः - त्रिपदा गायत्रीगर्भानुष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
राज्ञो॒ वरु॑णस्य ब॒न्धोसि॑। सो॒मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ॥
स्वर सहित पद पाठराज्ञ॑: । वरु॑णस्य । ब॒न्ध: । अ॒सि॒ । स: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अन्ने॑ । प्रा॒णे । ब॒धा॒न॒ ॥५.४४॥
स्वर रहित मन्त्र
राज्ञो वरुणस्य बन्धोसि। सोमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥
स्वर रहित पद पाठराज्ञ: । वरुणस्य । बन्ध: । असि । स: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । अन्ने । प्राणे । बधान ॥५.४४॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 44
विषय - विजिगीषु राजा के प्रति प्रजा के कर्त्तव्य।
भावार्थ -
हे कारगार ! तू (वरुणस्य) पापों के निवारक (राज्ञः) राजा का (बन्धः) बन्धन स्थान है। (सः) वह तू (अमुष्यायणम्) जो अमुक गोत्र के, अमुक पुरुष के पोते (अमुष्याः पुत्रम्) और अमुक माता के पुत्र (अगुम्) अमुक कैदी को (अन्ने प्राणे) खाने भर के अन्न, जीवन धारण मात्र पर (बधान) बांध ले। कारागार विभाग राजा के अधीन रहें और वह राजा के कैदी को जीवन और अन्न मात्र पर बन्धन में रखें। उसे ठीक प्रकार से जीने दे और खाने को दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-२४ सिन्धुद्वीप ऋषिः। २६-३६ कौशिक ऋषिः। ३७-४० ब्रह्मा ऋषिः। ४२-५० विहव्यः प्रजापतिर्देवता। १-१४, २२-२४ आपश्चन्द्रमाश्च देवताः। १५-२१ मन्त्रोक्ताः देवताः। २६-३६ विष्णुक्रमे प्रतिमन्त्रोक्ता वा देवताः। ३७-५० प्रतिमन्त्रोक्ताः देवताः। १-५ त्रिपदाः पुरोऽभिकृतयः ककुम्मतीगर्भा: पंक्तयः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१०, १२, १३ त्र्यवसानाः पञ्चपदा विपरीतपादलक्ष्मा बृहत्यः, ११, १४ पथ्या बृहती, १५-१८, २१ चतुरवसाना दशपदा त्रैष्टुव् गर्भा अतिधृतयः, १९, २० कृती, २४ त्रिपदा विराड् गायत्री, २२, २३ अनुष्टुभौ, २६-३५ त्र्यवसानाः षट्पदा यथाक्ष शकर्योऽतिशक्वर्यश्च, ३६ पञ्चपदा अतिशाक्कर-अतिजागतगर्भा अष्टिः, ३७ विराट् पुरस्ताद् बृहती, ३८ पुरोष्णिक्, ३९, ४१ आर्षी गायत्र्यौ, ४० विराड् विषमा गायत्री, ४२, ४३, ४५-४८ अनुष्टुभः, ४४ त्रिपाद् गायत्री गर्भा अनुष्टुप्, ५० अनुष्टुप्। पञ्चशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें