Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 37
    सूक्त - ब्रह्मा देवता - मन्त्रोक्ता छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - विजय प्राप्ति सूक्त

    सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म्। सा मे॒ द्रवि॑णं यच्छतु॒ सा मे॑ ब्राह्मणवर्च॒सम् ॥

    स्वर सहित पद पाठ

    सूर्य॑स्य । आ॒ऽवृत॑म् । अ॒नु॒ऽआव॑र्ते । दक्षि॑णाम् । अनु॑ । आ॒ऽवृत॑म् । सा । मे॒ । दवि॑णम् । य॒च्छ॒तु॒ । सा । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३७॥


    स्वर रहित मन्त्र

    सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम्। सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥

    स्वर रहित पद पाठ

    सूर्यस्य । आऽवृतम् । अनुऽआवर्ते । दक्षिणाम् । अनु । आऽवृतम् । सा । मे । दविणम् । यच्छतु । सा । मे । ब्राह्मणऽवर्चसम् ॥५.३७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 37

    भावार्थ -
    मैं राजा (सूर्यस्य आवृतम् अनु) सूर्य के मार्ग या व्रत पर ही (आवर्ते) आचरण करूं। सूर्य के समान तेजस्वी होकर उसके समान शासन करूं और (दक्षिणाम् अनु आवृतम्) और सूर्य जिस प्रकार दक्षिण दिशा में तीक्ष्ण होता है उसी प्रकार मैं राजा भी दक्ष=बलशाली होकर असह्य तेज से युक्त हो जाऊं। (सा) वह सूर्य के समान आचरण शैली (मे) मुझ (द्रविणं यच्छतु) द्रव्य सम्पत्ति प्रदान करे और (सा) वही वृत्ति (मे) मुझे (ब्राह्मण-वर्चसम्) ब्राह्म तेज, ब्राह्मणों का तेज, विद्वानों का बल भी प्रदान करे। सूर्य का व्रत मनुस्मृति में— अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः। तथा हरेत् करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ आठ मासों तक जिस प्रकार सूर्य अपनी किरणों से जल लेता है उसी प्रकार राजा नित्य अपने राष्ट्र से कर संग्रह करे। यह ‘अर्कव्रत’ है।

    ऋषि | देवता | छन्द | स्वर - १-२४ सिन्धुद्वीप ऋषिः। २६-३६ कौशिक ऋषिः। ३७-४० ब्रह्मा ऋषिः। ४२-५० विहव्यः प्रजापतिर्देवता। १-१४, २२-२४ आपश्चन्द्रमाश्च देवताः। १५-२१ मन्त्रोक्ताः देवताः। २६-३६ विष्णुक्रमे प्रतिमन्त्रोक्ता वा देवताः। ३७-५० प्रतिमन्त्रोक्ताः देवताः। १-५ त्रिपदाः पुरोऽभिकृतयः ककुम्मतीगर्भा: पंक्तयः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१०, १२, १३ त्र्यवसानाः पञ्चपदा विपरीतपादलक्ष्मा बृहत्यः, ११, १४ पथ्या बृहती, १५-१८, २१ चतुरवसाना दशपदा त्रैष्टुव् गर्भा अतिधृतयः, १९, २० कृती, २४ त्रिपदा विराड् गायत्री, २२, २३ अनुष्टुभौ, २६-३५ त्र्यवसानाः षट्पदा यथाक्ष शकर्योऽतिशक्वर्यश्च, ३६ पञ्चपदा अतिशाक्कर-अतिजागतगर्भा अष्टिः, ३७ विराट् पुरस्ताद् बृहती, ३८ पुरोष्णिक्, ३९, ४१ आर्षी गायत्र्यौ, ४० विराड् विषमा गायत्री, ४२, ४३, ४५-४८ अनुष्टुभः, ४४ त्रिपाद् गायत्री गर्भा अनुष्टुप्, ५० अनुष्टुप्। पञ्चशदर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top