अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॑व्रात्योद॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । व्रात्य॑ । उ॒द॒कम् । इति॑ । अ॒प: । ए॒व । तेन॑ । अव॑ ।रु॒न्ध्दे॒ ॥११.४॥
स्वर रहित मन्त्र
यदेनमाहव्रात्योदकमित्यप एव तेनाव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । व्रात्य । उदकम् । इति । अप: । एव । तेन । अव ।रुन्ध्दे ॥११.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 4
विषय - व्रातपति आचार्य का अतिथ्य और अतिथियज्ञ।
भावार्थ -
(यद्) जब (एनम् आह) अतिथि को गृहपति कहता है कि (व्रात्य उदकम् इति) हे व्रातपते ! यह जल है (अपः एव तेन अवरुन्धे) इससे वह समस्त ‘अपः’, आप्तजनों, प्राप्तव्य ज्ञानों और कर्मों, बुद्धियों, प्रजाओं को अपने अधीन करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ देवी पंक्तिः, २ द्विपदा पूर्वा त्रिष्टुप् अतिशक्करी, ३-६, ८, १०, त्रिपदा आर्ची बृहती (१० भुरिक्) ७, ९, द्विपदा प्राजापत्या बृहती, ११ द्विपदा आर्ची, अनुष्टुप्। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें