अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 8
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॒व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । इति॑ । वश॑म् । एव । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥११.८॥
स्वर रहित मन्त्र
यदेनमाहव्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । ते । वश: । तथा । अस्तु । इति । वशम् । एव । तेन । अव । रुन्ध्दे ॥११.८॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 8
विषय - व्रातपति आचार्य का अतिथ्य और अतिथियज्ञ।
भावार्थ -
(यद् एनम् आह) जो अतिथि को कहता है कि (व्रात्य यथा ते वशः) हे व्रात्य जैसी आपकी कामना है (तथा अस्तु इति) वैसा ही हो (तेन वशम् एव अवरुन्धे) इससे कामनायोग्य सब पदार्थों को वह अपने वश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ देवी पंक्तिः, २ द्विपदा पूर्वा त्रिष्टुप् अतिशक्करी, ३-६, ८, १०, त्रिपदा आर्ची बृहती (१० भुरिक्) ७, ९, द्विपदा प्राजापत्या बृहती, ११ द्विपदा आर्ची, अनुष्टुप्। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें