Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 23
    सूक्त - अध्यात्म अथवा व्रात्य देवता - निचृत आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    सयत्सर्वा॑नन्तर्दे॒शाननु॒ व्यच॑लत्परमे॒ष्ठीभू॒त्वानु॒व्यचल॒द्ब्रह्मा॑न्ना॒दं कृ॒त्वा ॥

    स्वर सहित पद पाठ

    स: । यत् । सर्वा॑न् । अ॒न्त॒:ऽदे॒शान् । अनु॑ । वि॒ऽअच॑लत् । प॒र॒मे॒ऽस्थी। भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । ब्रह्म॑ । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥१४.२३॥


    स्वर रहित मन्त्र

    सयत्सर्वानन्तर्देशाननु व्यचलत्परमेष्ठीभूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा ॥

    स्वर रहित पद पाठ

    स: । यत् । सर्वान् । अन्त:ऽदेशान् । अनु । विऽअचलत् । परमेऽस्थी। भूत्वा । अनुऽव्यचलत् । ब्रह्म । अन्नऽअदम् । कृत्वा ॥१४.२३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 23

    भावार्थ -
    (सः यत् सर्वान् अन्तर्दशान् अनु वि-अचलत्) वह जो सब ‘अन्तर्देश’ अर्थात् उपदिशाओं बीच के समस्त देशों में चला तो (परमेष्टी भूत्वा ब्रह्म अन्नादं कृत्वा अनुव्यचलत्) स्वयं परमेष्ठी होकर ब्रह्म को अन्नाद बनाकर चला। (ब्रह्मणा अन्नादेन अन्नम् अत्ति य एवं वेद) जो इस प्रकार व्रात्य प्रजाप्रति के स्वरूप को जानता है वह ‘ब्रह्म’ रूप अन्नाद से अन्न का भोग करता है।

    ऋषि | देवता | छन्द | स्वर - १ प्र० त्रिपदाऽनुष्टुप्, १-१२ द्वि० द्विपदा आसुरी गायत्री, [ ६-९ द्वि० भुरिक् प्राजापत्यानुष्टुप् ], २ प्र०, ५ प्र० परोष्णिक्, ३ प्र० अनुष्टुप्, ४ प्र० प्रस्तार पंक्तिः, ६ प्र० स्वराड् गायत्री, ७ प्र० ८ प्र० आर्ची पंक्तिः, १० प्र० भुरिङ् नागी गायत्री, ११ प्र० प्राजापत्या त्रिष्टुप। चतुर्विंशत्यृचं चतुर्दशं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top