अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स बृ॑ह॒तींदिश॒मनु॒ व्यचलत् ॥
स्वर सहित पद पाठस: । बृ॒ह॒तीम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.१०॥
स्वर रहित मन्त्र
स बृहतींदिशमनु व्यचलत् ॥
स्वर रहित पद पाठस: । बृहतीम् । दिशम् । अनु । वि । अचलत् ॥६.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 10
विषय - व्रात्य प्रजापति का प्रस्थान।
भावार्थ -
(सः) वह (बृहतीं दिशम् अनुव्यचलत्) ‘बृहती’ दिशा को चला। (११) (तम् इतिहासः च, पुराणं च गाथाः च, नाराशंसीः च अनु वि-अवलन्) उसके पीछे पीछे इतिहास, पुराण, गाथाएं और नाराशंसिय भी चलीं। (१२) (यः एवं वेद) जो इस प्रकार जानता है (सः वै इतिहासस्य च, पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति) वह निश्चय ही इतिहास पुराण, अर्थात् सृष्टि विषयक पुरातन ऐतिह्य, गाथा और नाराशंसियों का भी प्रिय आश्रय हो जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ प्र०, २ प्र० आसुरी पंक्तिः, ३-६, ९ प्र० आसुरी बृहती, ८ प्र० परोष्णिक्, १ द्वि०, ६ द्वि० आर्ची पंक्तिः, ७ प्र० आर्ची उष्णिक्, २ द्वि०, ४ द्वि० साम्नी त्रिष्टुप्, ३ द्वि० साम्नी पंक्तिः, ५ द्वि०, ८ द्वि० आर्षी त्रिष्टुप्, ७ द्वि० साम्नी अनुष्टुप्, ६ द्वि० आर्ची अनुष्टुप्, १ तृ० आर्षी पंक्तिः, २ तृ०, ४ तृ० निचृद् बृहती, ३ तृ० प्राजापत्या त्रिष्टुप्, ५ तृ०, ६ तृ० विराड् जगती, ७ तृ० आर्ची बृहती, ९ तृ० विराड् बृहती। षड्विंशत्यृचं षष्ठं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें