अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 23
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वि॒राज॑श्च॒ वै ससर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठवि॒ऽराज॑: । च॒ । वै । स: । सर्वे॑षाम् । च॒ । दे॒वाना॑म् । सर्वा॑साम् । च॒ । दे॒वता॑नाम् । प्रियम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२३॥
स्वर रहित मन्त्र
विराजश्च वै ससर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद॥
स्वर रहित पद पाठविऽराज: । च । वै । स: । सर्वेषाम् । च । देवानाम् । सर्वासाम् । च । देवतानाम् । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२३॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 23
विषय - व्रात्य प्रजापति का प्रस्थान।
भावार्थ -
(सः दिशः अनु व्यचलत्) वह समस्त दिशाओं में चला। (तं विराड् अनुव्यचलत्) उसके पीछे विराट् चला और (सर्वे च देवाः सर्वाः च देवताः) और सब देव और सब देवता भी उसके पीछे चले। (यः एवं वेदं) जो व्रात्य के इस प्रकार के स्वरूप को जान लेता है (सः) वह (विराजः च सर्वेषां च देवतानां, सर्वासां च देवतानां) विराट् का, सर्व देवों और सब देवताओं का (प्रियं धाम भवति) प्रिय आश्रय हो जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ प्र०, २ प्र० आसुरी पंक्तिः, ३-६, ९ प्र० आसुरी बृहती, ८ प्र० परोष्णिक्, १ द्वि०, ६ द्वि० आर्ची पंक्तिः, ७ प्र० आर्ची उष्णिक्, २ द्वि०, ४ द्वि० साम्नी त्रिष्टुप्, ३ द्वि० साम्नी पंक्तिः, ५ द्वि०, ८ द्वि० आर्षी त्रिष्टुप्, ७ द्वि० साम्नी अनुष्टुप्, ६ द्वि० आर्ची अनुष्टुप्, १ तृ० आर्षी पंक्तिः, २ तृ०, ४ तृ० निचृद् बृहती, ३ तृ० प्राजापत्या त्रिष्टुप्, ५ तृ०, ६ तृ० विराड् जगती, ७ तृ० आर्ची बृहती, ९ तृ० विराड् बृहती। षड्विंशत्यृचं षष्ठं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें