अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 6
सूक्त - आदित्य
देवता - आर्ची उष्णिक्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
स्व॒स्त्यद्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ॥
स्वर सहित पद पाठस्व॒स्ति । अ॒द्य: । उ॒षस॑: । दो॒षस॑: । च॒ । सर्व॑: । आ॒प॒: । सर्व॑ऽगण: । अ॒शी॒य॒ ॥४.६॥
स्वर रहित मन्त्र
स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥
स्वर रहित पद पाठस्वस्ति । अद्य: । उषस: । दोषस: । च । सर्व: । आप: । सर्वऽगण: । अशीय ॥४.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 6
विषय - रक्षा, शक्ति और सुख की प्रार्थना।
भावार्थ -
हे (आपः) प्रजाओ ! आप्त पुरुषो ! (अद्य स्वस्ति) आज, नित्य कल्याण हो (उषसः दोषसः च) दिनों और रातों का मैं (सर्वः) सर्वाङ्ग पूर्ण होकर और (सर्वप्राणः) अपने समस्त भृत्य और बन्धुजनों सहित (अशीय) सुख भोग करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आदित्यो देवता। १, ३ सामन्यनुष्टुभौ, २ साम्न्युष्णिक्, ४ त्रिपदाऽनुष्टुप्, ५ आसुरीगायत्री, ६ आर्च्युष्णिक्, ७त्रिपदाविराङ्गर्भाऽनुष्टुप्। सप्तर्चं चतुर्थ पर्यायसूक्तम्॥
इस भाष्य को एडिट करें