अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 7
सूक्त - आदित्य
देवता - त्रिपदा विराण्नाम गायत्री
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
शक्व॑री स्थप॒शवो॒ मोप॑ स्थेषुर्मि॒त्रावरु॑णौ मे प्राणापा॒नाव॒ग्निर्मे॒ दक्षं॑ दधातु॥
स्वर सहित पद पाठशक्व॑री: । स्थ॒ । प॒शव॑: । मा॒ । उप॑ । स्थे॒षु॒: । मि॒त्रावरु॑णौ । मे॒ । प्रा॒णा॒पा॒नौ । अ॒ग्नि: । मे॒ । दक्ष॑म् । द॒धा॒तु॒ ॥४.७॥
स्वर रहित मन्त्र
शक्वरी स्थपशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु॥
स्वर रहित पद पाठशक्वरी: । स्थ । पशव: । मा । उप । स्थेषु: । मित्रावरुणौ । मे । प्राणापानौ । अग्नि: । मे । दक्षम् । दधातु ॥४.७॥
अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 7
विषय - रक्षा, शक्ति और सुख की प्रार्थना।
भावार्थ -
हे आप्त पुरुषो ! आप लोग (शक्वरीः स्थ) शक्ति से सम्पन्न हो। (पशवः) पशु लोग (मा उपस्थेषुः) मेरे पास आवें। (मित्रा-वरुणौ) मित्र और वरुण (मे) मुझे (प्राणापानौ) प्राण और अपान, बल प्रदान करें। (अग्निः मे दक्षं दधातु) अग्नि, जाठर अभि मुझे बल प्रदान करे।
टिप्पणी -
‘स्थेषु’ इति बहुत्र।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आदित्यो देवता। १, ३ सामन्यनुष्टुभौ, २ साम्न्युष्णिक्, ४ त्रिपदाऽनुष्टुप्, ५ आसुरीगायत्री, ६ आर्च्युष्णिक्, ७त्रिपदाविराङ्गर्भाऽनुष्टुप्। सप्तर्चं चतुर्थ पर्यायसूक्तम्॥
इस भाष्य को एडिट करें