Loading...
अथर्ववेद > काण्ड 16 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 1
    सूक्त - आदित्य देवता - साम्नी अनुष्टुप् छन्दः - ब्रह्मा सूक्तम् - दुःख मोचन सूक्त

    नाभि॑र॒हंर॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ॥

    स्वर सहित पद पाठ

    नाभि॑: । अ॒हम् । र॒यी॒णाम् । नाभि॑: । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥४.१॥


    स्वर रहित मन्त्र

    नाभिरहंरयीणां नाभिः समानानां भूयासम् ॥

    स्वर रहित पद पाठ

    नाभि: । अहम् । रयीणाम् । नाभि: । समानानाम् । भूयासम् ॥४.१॥

    अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 1

    भावार्थ -
    (अहम्) मैं (रयीणाम् नाभिः) समस्त ऐश्वर्यों की नाभि बन्धन स्थान, केन्द्र हो जाऊं। (समानानाम् नाभिः भूयासम्) अपने समान के पुरुषों में भी मैं सबको बांधनेहारा, केन्द्र होकर रहूं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आदित्यो देवता। १, ३ सामन्यनुष्टुभौ, २ साम्न्युष्णिक्, ४ त्रिपदाऽनुष्टुप्, ५ आसुरीगायत्री, ६ आर्च्युष्णिक्, ७त्रिपदाविराङ्गर्भाऽनुष्टुप्। सप्तर्चं चतुर्थ पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top