अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 2
सूक्त - उषा,दुःस्वप्ननासन
देवता - प्राजापत्या अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
उ॒षोयस्मा॑द्दुः॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छतु ॥
स्वर सहित पद पाठउष॑: । यस्मा॑त् । दु॒:ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ ॥६.२॥
स्वर रहित मन्त्र
उषोयस्माद्दुःष्वप्न्यादभैष्माप तदुच्छतु ॥
स्वर रहित पद पाठउष: । यस्मात् । दु:ऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु ॥६.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 2
विषय - अन्तिम विजय, शान्ति, शत्रुशमन।
भावार्थ -
हे (उषः) उषाकाल ! हम (यस्मात्) जिस (दुः-स्वप्न्यात्) दुःस्वप्न, बुरे स्वप्न होने से (अभैष्म) भय करते हैं (तत् अप उच्छतु) वह दूर हो जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। दुःस्वप्ननाशन उषा च देवता, १-४ प्राजापत्यानुष्टुभः, साम्नीपंक्ति, ६ निचृद् आर्ची बृहती, ७ द्विपदा साम्नी बृहती, ८ आसुरी जगती, ९ आसुरी, १० आर्ची उष्णिक, ११ त्रिपदा यवमध्या गायत्री वार्ष्यनुष्टुप्। एकादशर्चं षष्ठं पर्याय सूक्तम्।
इस भाष्य को एडिट करें