अथर्ववेद - काण्ड 19/ सूक्त 13/ मन्त्र 11
सूक्त - अप्रतिरथः
देवता - इन्द्रः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - एकवीर सूक्त
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु। अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान्दे॑वासोऽवता॒ हवे॑षु ॥
स्वर सहित पद पाठअ॒स्माक॑म्। इन्द्रः॑। सम्ऽऋ॑तेषु। ध्व॒जेषु॑। अ॒स्माक॑म्। याः। इष॑वः। ताः। ज॒य॒न्तु॒। अ॒स्माक॑म्। वी॒राः। उत्ऽत॑रे। भ॒व॒न्तु॒। अ॒स्मान्। दे॒वा॒सः॒। अ॒व॒त॒। हवे॑षु ॥१३.११॥
स्वर रहित मन्त्र
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु। अस्माकं वीरा उत्तरे भवन्त्वस्मान्देवासोऽवता हवेषु ॥
स्वर रहित पद पाठअस्माकम्। इन्द्रः। सम्ऽऋतेषु। ध्वजेषु। अस्माकम्। याः। इषवः। ताः। जयन्तु। अस्माकम्। वीराः। उत्ऽतरे। भवन्तु। अस्मान्। देवासः। अवत। हवेषु ॥१३.११॥
अथर्ववेद - काण्ड » 19; सूक्त » 13; मन्त्र » 11
विषय - इन्द्र, राजा और सेनापति का वर्णन।
भावार्थ -
(अस्माकम् इन्द्रः) हमारा इन्द्र राजा (समृतेषु ध्वनेषु) जब युद्ध के झण्डे भी परस्पर मिल रहे हों तब भी रक्षा करे। (या अस्माकं इवः) जो हमारे बाण हैं (ताः जयन्तु) ने ही शत्रुओं पर विजय करें । (अस्माकं चीराः) हमारे वीरगण (उत्तरे भवन्तु) उत्कृष्ट बलशाली विजयी रहें। हे (देवासः) समस्त योद्धा और राजागण (हवेपु) युद्ध में (अस्मान्) आप लोग हमें (श्रवत) रक्षा करो।
टिप्पणी -
(च) ‘अस्मान् उदेवाः’ इति ऋ० यजु०।
ऋषि | देवता | छन्द | स्वर - अप्रतिरथ ऋषिः। इन्द्रो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें