अथर्ववेद - काण्ड 20/ सूक्त 27/ मन्त्र 6
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२७
वा॑वृधा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑। ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥
स्वर सहित पद पाठव॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युष॑: ॥ ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥२७.६॥
स्वर रहित मन्त्र
वावृधानस्य ते वयं विश्वा धनानि जिग्युषः। ऊतिमिन्द्रा वृणीमहे ॥
स्वर रहित पद पाठववृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युष: ॥ ऊतिम् । इन्द्र । आ । वृणीमहे ॥२७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 27; मन्त्र » 6
विषय - धनाढ्यों के प्रति राजा का कर्त्तव्य।
भावार्थ -
हे (इन्द्र) इन्द्र ऐश्वर्यवन् ! (विश्वा) समस्त (धनानि) धनों को (जिग्युषः) विजय करनेहारे और (वावृधानस्य) नित्य वृद्धिशील तेरी (ऊतिम्) रक्षा की हम (वृणीमहे) प्रार्थना, याचना करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोषूक्त्यश्वसूक्तिना वृषी। इन्द्रो देवता। गायत्र्यः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें