अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 4
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
मा॒याभि॑रु॒त्सिसृ॑प्सत इन्द्र॒ द्यामा॒रुरु॑क्षतः। अव॒ दस्यूँ॑रधूनुथाः ॥
स्वर सहित पद पाठमा॒याभि॑: । उ॒त्ऽसिसृप्सत: । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षत: ॥ अव॑ । दस्यू॑न् । अ॒धू॒नु॒था॒: ॥२९.४॥
स्वर रहित मन्त्र
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः। अव दस्यूँरधूनुथाः ॥
स्वर रहित पद पाठमायाभि: । उत्ऽसिसृप्सत: । इन्द्र । द्याम् । आऽरुरुक्षत: ॥ अव । दस्यून् । अधूनुथा: ॥२९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 4
विषय - राजा का कर्त्तव्य
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् राजन् ! (मायाभिः) नाना निर्माण कौशलों से (उत्सिसृप्सतः) ऊपर ना चढ़ने की इच्छा करने वाले और (द्याम् आरुक्षतः) आकाश में चढने वाले (दस्यून्) नाशकारी शत्रुओं को भी तू (मायाभिः) नाना विज्ञान कौशलों से (अव अधूनुथाः) नीचे गिरा डाल।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋष्यादयः पूर्ववत्। गायत्र्यः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें