अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 5
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
अ॑सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्यनाशयः। सो॑म॒पा उत्त॑रो॒ भव॑न् ॥
स्वर सहित पद पाठअ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒य॒: ॥ सो॒म॒ऽपा: । उत्ऽत॑र: । भव॑न् ॥२९.५॥
स्वर रहित मन्त्र
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः। सोमपा उत्तरो भवन् ॥
स्वर रहित पद पाठअसुन्वाम् । इन्द्र । सम्ऽसदम् । विषूचीम् । वि । अनाशय: ॥ सोमऽपा: । उत्ऽतर: । भवन् ॥२९.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 5
विषय - राजा का कर्त्तव्य
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! राजन् ! तू (सोमपाः) राष्ट्र का पालक (उत्तरः) शत्रु के बल से अधिक बलवान् (भवन्) होकर (असुन्वाम्) कर प्रदान न करने वाली (संसदम्) संस्था को (विषूची) छिन्न भिन्न करके (वि अनाशयः) विनष्ट कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋष्यादयः पूर्ववत्। गायत्र्यः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें