Loading...
अथर्ववेद > काण्ड 20 > सूक्त 43

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 43/ मन्त्र 3
    सूक्त - त्रिशोकः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४३

    यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति। वसु॑ स्पा॒र्हं तदा भ॑र ॥

    स्वर सहित पद पाठ

    यस्य॑ । ते॒ । वि॒श्वऽमा॑नुष: । भूरे॑: । द॒त्तस्य॑ । वेद॑ति ॥ वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४३.३॥


    स्वर रहित मन्त्र

    यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति। वसु स्पार्हं तदा भर ॥

    स्वर रहित पद पाठ

    यस्य । ते । विश्वऽमानुष: । भूरे: । दत्तस्य । वेदति ॥ वसु । स्पार्हम् । तत् । आ । भर ॥४३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 43; मन्त्र » 3

    भावार्थ -
    हे प्रभो ! (यस्य) जिस (ते दत्तस्य) तेरे दिये दान (विश्वमानुषः) समस्त संसार का मननशील जीव (वेदति) जानता और प्राप्त करता है (तत्) उस (स्पार्हं वसु) अभिलाषा योग्य ऐश्वर्य को (आभर) हमें प्राप्त करा।

    ऋषि | देवता | छन्द | स्वर - त्रिशोक ऋषिः। इन्द्रो देवता। गायध्यः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top