Loading...
अथर्ववेद > काण्ड 20 > सूक्त 44

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 2
    सूक्त - इरिम्बिठिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४४

    यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रवस्या। अ॒पामवो॒ न स॑मु॒द्रे ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । उ॒क्था॑नि । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ॥ अ॒पाम् । अव॑ । न । स॒मु॒द्रे ॥४४.२॥


    स्वर रहित मन्त्र

    यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या। अपामवो न समुद्रे ॥

    स्वर रहित पद पाठ

    यस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ॥ अपाम् । अव । न । समुद्रे ॥४४.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 2

    भावार्थ -
    (समुद्रे) समुद्र में (अपाम्) जलों का (अवः न) जिस प्रकार प्रवाह आता है उसी प्रकार (यस्मिन्) जिस परमेश्वर या प्रभु में ही (विश्वानि) समस्त (श्रवस्या) कीर्तिजनक (उक्थानि) वचन (रण्यन्ति) लगाते हैं, ठीक उपयुक्त होते हैं।

    ऋषि | देवता | छन्द | स्वर - इरिम्बिठिः काण्व ऋषिः। इन्द्रो देवता। गायत्र्यः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top