Loading...
अथर्ववेद > काण्ड 20 > सूक्त 44

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 3
    सूक्त - इरिम्बिठिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४४

    तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्। म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥

    स्वर सहित पद पाठ

    तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ॥ म॒ह: । वा॒जिन॑म् । स॒न‍िऽभ्य॑: ॥४४.३॥


    स्वर रहित मन्त्र

    तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम्। महो वाजिनं सनिभ्यः ॥

    स्वर रहित पद पाठ

    तम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ॥ मह: । वाजिनम् । सन‍िऽभ्य: ॥४४.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 3

    भावार्थ -
    (तं) उस (ज्येष्ठराजम्) सबसे बड़े महाराज (भरे कृत्नुम्) संग्राम में शत्रुधों के नाशकारी (महः वाजिनम्) बड़े भारी वलवान्, ऐश्वर्यवान् पुरुष को (सनिभ्यः) बढ़े दोनों के लिये (सुस्तुत्या) उत्तम स्तुति द्वारा (अ विवासे) उसकी सेवा करता हूं। उसका गुण गान करता हूं।

    ऋषि | देवता | छन्द | स्वर - इरिम्बिठिः काण्व ऋषिः। इन्द्रो देवता। गायत्र्यः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top