Loading...
अथर्ववेद > काण्ड 20 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 2
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४५

    स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते। विभू॑तिरस्तु सू॒नृता॑ ॥

    स्वर सहित पद पाठ

    स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑ह: । वी॒र॒ । यस्य॑ । ते॒ ॥ विऽभू॑ति: । अ॒स्तु॒ । सू॒नृता॑ ॥४५.२॥


    स्वर रहित मन्त्र

    स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता ॥

    स्वर रहित पद पाठ

    स्तोत्रम् । राधानाम् । पते । गिर्वाह: । वीर । यस्य । ते ॥ विऽभूति: । अस्तु । सूनृता ॥४५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 2

    भावार्थ -
    हे (राधानां पते) ऐश्वर्यों के स्वामिन् ! हे (वीर) वीर ! वीर्यवान् ! (यस्य) जिस (ते) तेरा (स्तोत्रं) स्वरूप ही स्तुति करने योग्य है उस तेरी (विभूतिः) विविध प्रकार की ऐश्वर्य सम्पदा ही (सू नृता) शुभ सत्य वाणी स्वरूप (अस्तु) हो। अर्थात् परमेश्वर सर्वशक्तिमान् सर्वैश्वर्यवान् और सत्य ज्ञानमय है इसी प्रकार आत्मा भी विभूतिमय वीर्यवान् सत्य ज्ञानमय हो।

    ऋषि | देवता | छन्द | स्वर - देवरातः शुनः शेष ऋषिः। इन्द्रो देवता। गायत्र्यः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top