Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 3
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो। सम॒न्येषु॑ ब्रवावहै ॥
स्वर सहित पद पाठऊ॒र्ध्व: । ति॒ष्ठ॒ । न॒: । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ । इति॑ शतऽक्रतो ॥ सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥४५.३॥
स्वर रहित मन्त्र
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै ॥
स्वर रहित पद पाठऊर्ध्व: । तिष्ठ । न: । ऊतये । अस्मिन् । वाजे । शतक्रतो । इति शतऽक्रतो ॥ सम् । अन्येषु । ब्रवावहै ॥४५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 3
विषय - आत्मा परमात्मा
भावार्थ -
हे (शतक्रतो) सैकड़ों प्रज्ञाओं और कर्मों से युक्त शतक्रतो ! तू (अस्मिन् वाजे) इस संग्राम, या बलयुक्त कार्य में (नः ऊतये) हमारी रक्षा के लिये (ऊर्ध्वः) सर्वोपरि विराजमान होकर (तिष्ठ) रह। हम दोनों गुरु शिष्य और स्त्री पुरुष और प्रजा राजा दोनों (अन्येषु) सब प्रजाजन अन्य शत्रुओं के निवारणार्थ (सं ब्रवावहै) परस्पर मिलकर एक दूसरे को उपदेश करें, कथोपकथन करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - देवरातः शुनः शेष ऋषिः। इन्द्रो देवता। गायत्र्यः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें