Loading...
अथर्ववेद > काण्ड 20 > सूक्त 48

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 48/ मन्त्र 4
    सूक्त - सार्पराज्ञी देवता - गौः, सूर्यः छन्दः - गायत्री सूक्तम् - सूक्त-४८

    आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्व: ॥

    स्वर सहित पद पाठ

    आ । अ॒यम् । गौ: । पृश्नि॑: । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒र: ॥ पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व॑: ॥४८.४॥


    स्वर रहित मन्त्र

    आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः। पितरं च प्रयन्त्स्व: ॥

    स्वर रहित पद पाठ

    आ । अयम् । गौ: । पृश्नि: । अक्रमीत् । असदत् । मातरम् । पुर: ॥ पितरम् । च । प्रऽयन् । स्व: ॥४८.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 48; मन्त्र » 4

    भावार्थ -
    (४-६) तीनों मन्त्रों की व्याख्या देखो अथर्ववेद काण्ड ६। ३१। १-३।

    ऋषि | देवता | छन्द | स्वर - १-३ इन्द्रः। ४-६ सार्पराज्ञी सूर्यो वा देवता। गायत्र्यः। षडृचं सूक्तम्॥ ‘अभित्वा’ इति द्वाभ्यां सूक्ताभ्यां खिलौ इति बृहत् सर्वा०।

    इस भाष्य को एडिट करें
    Top